India Languages, asked by krishna85, 1 year ago

5 lines on valmiki in sanskrit

Answers

Answered by RAHUL366
46
वाल्मीकि: संस्कृतस्य आदिकविरिति मन्यते। तेन हि रामायणं नाम विश्वप्रसिद्धा कृतिः रचिता। सः संस्कृतस्य आदिकविः आसीत् | अस्य रचनासु वेदोत्तर-कालीन-संस्कृतस्य प्रवाहः, माधुर्यं च वर्तते

मां निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौंचमिथुनादेकम् अवधीः काममोहितम्॥'

प्रचेत्सोऽहं दशमः पुत्रो राघवनंन्दन | न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ||

संनिबद्धं हि श्लोकानां चतुर्विंशत्सहस्रकम् | उपाख्यानशतं चैव भार्गवेण तपस्विना ||

अग्निशेषमृणशेषं शत्रुशेषं तथैव च |
पुन: पुन: प्रवर्धेत तस्माच्शेषं न कारयेत् ||


please mark as brainliest

RAHUL366: please mark as brainliest
Answered by rishabhjain879
17
वाल्मीकि: संस्कृतस्य आदिकविरिति मन्यते। तेन हि रामायणं नाम विश्वप्रसिद्धा कृतिः रचिता। सः संस्कृतस्य आदिकविः आसीत् | अस्य रचनासु वेदोत्तर-कालीन-संस्कृतस्य प्रवाहः, माधुर्यं च वर्तते

मां निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौंचमिथुनादेकम् अवधीः काममोहितम्॥'

प्रचेत्सोऽहं दशमः पुत्रो राघवनंन्दन | न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ||

संनिबद्धं हि श्लोकानां चतुर्विंशत्सहस्रकम् | उपाख्यानशतं चैव भार्गवेण तपस्विना ||

अग्निशेषमृणशेषं शत्रुशेषं तथैव च |
पुन: पुन: प्रवर्धेत तस्माच्शेषं न कारयेत् ||
Similar questions