India Languages, asked by ry9096844, 4 months ago

5
न 13. निम्नलिखित गद्यांश का हिन्दी में अनुवाद कीजिए
जन्तुशालायाः त्रयः प्रभागाः सन्ति । प्रथमे प्रभागे पशवः सन्ति । अस्मिन् विभिन्नाः
मृगाः सन्ति। ते इतस्ततः भ्रमन्ति। पंजरे अनेके वानराः सन्ति। वानराः पंजरे
एव स्थानात् स्थानं धावन्ति, कूर्दन्ति च। एकस्मिन् स्थाने त्रयः सिंहाः सन्ति ।
तेषां गर्जनेन अन्ये जन्तवः अपि भयत्रस्ताः भवन्ति ।​

Answers

Answered by bajpaidrsanjeev
0

Answer:

I can't understand your question

Similar questions