India Languages, asked by harshraj8481, 1 month ago

5. निम्नलिखितवाक्येषु क्रियां शुद्धां कुरुत(निम्नलिखित वाक्यों की क्रिया को शुद्ध करो)
(क) वयम् तत्र न गमिष्यन्ति।
(ख) वयम् गृहं गच्छन्ति।
(ग) अहं विद्यालयम् अगच्छत् ।
(घ) राममोहनौ असत्यं अवदत् ।
(ङ) त्वम् गृहं गच्छत्।​

Answers

Answered by wwwkanishkav
2

Answer:

I don't know Hindi

iam sorry

mark me as brainliest if u accept my answer

Similar questions
Math, 24 days ago