India Languages, asked by patidarrakesh09, 2 months ago

5. निर्देशानुसार परिवर्तनं कुरुत।
निर्देश के अनुसार परिवर्तन कीजिए। (Change th
(क) अहं नृत्यामि। (लङ्लकार)
(ख) युवां गच्छथः। (लोट्लकार)
(ग) ते कन्दुकेन अक्रीडन्। (लुट्लकार)
(घ) त्वं पाठं पठ। (लङ्लकार)​

Answers

Answered by SwatiArmy
7

Answer:

(क) अहं नृत्यामि। (लङ्लकार)

= अहं अनृत्यम्

(ख) युवां गच्छथः। (लोट्लकार)

= युवां गच्छतम्

(ग) ते कन्दुकेन अक्रीडन्। (लुट्लकार)

= ते कन्दुकेन क्रीडितारः

(घ) त्वं पाठं पठ। (लङ्लकार)

= त्वं पाठं अपठः

Explanation:

Hope it helps you dear ❤


patidarrakesh09: thanks
Similar questions