Hindi, asked by anitapandey4910, 4 months ago

5
नगरं प्रति अगच्छत्। तत्र तं दृष्ट्वा कुक्कुराः
कस्मिंश्चित् वन-प्रदेशे प्रचण्डः नाम शृगालः
प्रतिवसति स्म। कदाचित् क्षुधापीडितः सः
तं प्रति अधावन्। सः प्राणभयात् एकं
रजकगृहं प्राविशत्। तत्र नीलरसपूर्णम्
एकम् पात्रम् आसीत्। सः तस्मिन् पात्रे
अपतत् नीलवर्णः चाभवत्। कुक्कुराः
अपि तं च पश्यन् ततः अगच्छन्।
तदा प्रचण्ड: रजकगहात वनं प्रति​

Answers

Answered by rex649
1

Answer:

i don't know hindi please follow me

Explanation:

i am sending you the best regards

Similar questions