Science, asked by renu582020, 5 hours ago

5.
प्रमुख.
(घ) निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए
1. दीपावलिः कदा भवति?
2. दीपावलिः दिवसे कस्याः पूजा भवति?
3. जनाः सायंकाले किं कुर्वन्ति?​

Answers

Answered by shrutidubey5
2

Answer:

दीपावली अमावस्या भवति

दीपावली दिवस से सायं काल पूजा भवति

जना सायं काल पूजा कुर्वंति एवं पटाखा एवं खाती खाना

Answered by atharvaalwar
1

Answer:

1. दीपावलिः कार्तिक मासस्याः पुर्णिमाः भवित: ।

2. दीपावलिः दिवसे लक्ष्मिः गणेशायः पूजा भवति।

3. जनाः सायंकाले पूजाः कुर्वन्ति।

Similar questions