5.
प्रश्न.16 निम्नलिखितम् अपठित गद्यांशं सम्यक पठित्वा प्रश्नानाम् उत्तराणि संस्कृत भाषायाम् लि
संसारे अनेकेषा दुःखना मूलकारणं अज्ञानम्।
अज्ञानात एव समाजे नानविकाराणां जन्म भवति
हिंसा भ्रष्टाचारदयः ये उपद्रवा. अस्मान पीडयन्ति
तेषां मूले अशिक्षा एवं वर्तते । वयं शिक्षायाः
प्रकाशेन अज्ञानस्य अन्धकार हेतु सज्जा भवेम।
Answers
Answered by
1
Answer:
question kaha h????????
Similar questions
Social Sciences,
5 months ago
Social Sciences,
5 months ago
Art,
9 months ago
Physics,
1 year ago
Geography,
1 year ago