Hindi, asked by sanjeevmajrakath, 6 months ago

(5)
प्रश्न निम्नलिखित गद्यांश का हिन्दी अर्थ लिखिए।
इदानी प्रभात-नेला अस्ति । सूर्य शनीः शनैः पूर्व दिशायाम् उदयति। सूर्यस्य अंशवः तरूणां पर्वतानां च शिखरेषु
खेलन्ति, श्यामलम् आकाश सागर स स्वर्णिम कुर्वन्ति । प्रभात वेलाया शोभा सर्वेषां चित्तानि हरति ।​

Answers

Answered by anushka17545
2

Answer:

hiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiii

Answered by shreewomenshostel201
0

Answer:

pls send me in English....

Similar questions