Hindi, asked by Mohitonly4761, 8 months ago

5 points on my mother in sanskrit

Answers

Answered by coolthakursaini36
0

                        “मम माता”

श्रीराम: कथयति “जननी जन्मभूमि: च स्वर्गाद् अपि गरीयसे” माता ईश्वरस्य द्वितीय रूपम् अस्ति | अहं अपि निज जीवने अत्याधिक: स्नेहं निज मातरं करोमि | मम माता अपि मह्यम् बहु स्नेहं करोति | सा प्रतिदिनं मम कृते स्वादिष्टं भोजनं पचति |  

सा माम् शिक्षयति गुरुणाम् ज्येष्टानां च आदरं कुर्यात् , निज राष्ट्रे अनुराक्तिम् भवितव्यम् | नारिणाम् आदरं कुर्यात् | अहं नमामि मातरम् |

Similar questions