Hindi, asked by priharinananno6, 1 year ago

5 sentence on vidyalaya in sanskrit

Answers

Answered by jayathakur3939
3

विद्यालयः  मम विद्यालयः नाम डी . ए . वी अस्ति |

विद्यालयः  मम विद्यालयः नाम डी . ए . वी अस्ति |

मम विद्यालयः अति विशालं अस्ति |

मम विद्यालयः अति सुन्दरं अस्ति |

मम विद्यालयः एकः पुस्तकालय अस्ति |

मम विधयालये कृड़शेत्र: आपी अस्ति |

विधयालए तरंताल: आपी अस्ति  |

मम विधयालए शत विनशति बालका: सन्ति |

एषः विद्यालयः नगरस्य एकस्मिन सुरम्ये स्थले स्थितमस्ति।  

अत्र सहस्त्रद्वयं छात्राः पठन्ति |

अस्माकम् अध्यापकः अध्यापिकाः च स्नेहेन पाठयन्ति। वयम् अपि स्नेहेन पठामः अध्यापकानाम् च सम्मानं कुर्मः।

Answered by AaryaveerSheoran
1

Answer:विधयालए तरंताल: आपी अस्ति  |

मम विधयालए शत विनशति बालका: सन्ति |

एषः विद्यालयः नगरस्य एकस्मिन सुरम्ये स्थले स्थितमस्ति।  

अत्र सहस्त्रद्वयं छात्राः पठन्ति |

अस्माकम् अध्यापकः अध्यापिकाः च स्नेहेन पाठयन्ति। वयम् अपि स्नेहेन पठामः अध्यापकानाम् च सम्मानं कुर्मः।

Explanation:

Similar questions