India Languages, asked by ROHIT3202, 9 months ago

5 sentences about Aryabhatta in Sanskrit?

Answers

Answered by kumarimranju83
67

Answer:

  • आर्यभटः(४७६ - ५५०) महान् गणितज्ञः, ज्योतिर्विदः च आसीत्।
  • तस्य जन्म अश्मकदेशे अभवत्।
  • सः कुसुमपुर्याम् अपठत् अवसत् च।
  • यदा सः त्रयोविंशतिवर्षीयः तदा सः आर्यभटीयम्अलिखत्।

Explanation:

Answered by AnkitaSahni
8

आर्यभटः गणितज्ञः खगोलशास्त्रज्ञः च इति प्रसिद्धः अभवत् । आर्यभटिया इति स्वस्य एकमात्रे जीविते ग्रन्थे वर्गमूलनिष्कासनं, द्विघातसमीकरणानां समाधानं, ग्रहणानां पूर्वानुमानं च इत्यादयः विषयाः विस्तृताः सन्ति ।

  • आर्यभट्टः भारतीयगणितस्य जनकः अस्ति । सः प्राचीनभारतस्य महान् गणितज्ञः खगोलशास्त्रज्ञः च आसीत् । इनकी प्रमुख ग्रन्थ आर्यभटिया के नाम से प्रसिद्ध है।
  • आर्यभट्टः शून्यस्य आविष्कारं कृतवान्  । एतत् प्रथमं बखशाली पाण्डुलिप्यां योजितं ततः अन्येषु लिपिषु योजितम्।

#SPJ3

Similar questions