History, asked by Mansit6879, 6 months ago

5 sentences in sanskrit for ganesh chaturti

Answers

Answered by divyansh4392
0

Answer:

answer is here

Explanation:

प्रायः समग्रे भारतदेशे आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः ।

Similar questions