5 sentences on sources of energy in Sanskrit language
Answers
Answered by
6
Answer:
- Solar energy is renewable source of energy.
- Heat energy is also known as Thermal energy.
- Nuclear energy is non- renewable source of energy.
- sound energy is vibration of object.
- solar energy is generated from sun.
Answered by
29
Answer:
Explanation:
“उर्जाया: स्त्रोत: सूर्य:”
अस्मिन् धरायाम् उर्जाया: मुख्य स्त्रोत: सूर्य: अस्ति| सूर्यस्य उर्जाया: एव अत्र जीवन सम्भव:| दिवस रात्रि निर्धारणम् सूर्येण एव सम्भवति| सूर्येण विना अस्मिन् धरायां जीवनस्य कल्पना न कर्तुं शक्यते|
पादपाः सूर्यस्य प्रकाशेण निज भोजनस्य निर्माणं कुर्वन्ति| सूर्यस्य किरणा: अनेकानां रोगाणां नाशं कुर्वन्ति| रवे: उष्मणा: अयं धरित्री हरित: सरसायुक्ताश्च जात:|
अधुना आधुनिकै: विज्ञानिकै: रवे: उर्जाया: प्रयोगं कृत्वा “सौर उर्जा” कार्यक्रमै: विद्युतस्य उत्पादनं कुर्वन्ति| अतैव इदम् उचितं सूर्य: जीवनदायक:|
Similar questions