Hindi, asked by sinhaayushi683, 4 months ago

5. श्लोकं पठित्वा श्लोकस्य अन्वयं लिखन्तु |
विद्या विवादाय धनं मदाय शक्ति: परेषां परिपीडनाय |
खलस्य साधो: विपरीत एतत् ज्ञानाय दानाय च रक्षणाय ||
अन्वय: - विद्या .....1...... धनं ...2.... शक्ति: ....3..... परिपीडनाय
खलस्य .....4..... विपरीत एतत् ज्ञानाय दानाय च .....5........ |
( मदाय , विवादाय , साधो: , परेषाम् , रक्षणाय )
*​

Answers

Answered by sunilrajputbgbr
2

Answer:

1 विवादाय, 2 मदाय 3 परेषाम 4 साधो: 5 रक्षणाय

Similar questions