Chinese, asked by pritidas33, 4 months ago

5. तृतीयान्तपदै: रिक्तस्थानानि पूरयत :-
(क) रामः (कलम) ........... लेखम् लिखति।
(ख) व्याधः (वाण)
सिंह मारयति।
(ग) बालिकाः (मोटरयान) ............ गच्छन्ति।
(घ) नाविका: (नौका) .... नदी पारं गच्छन्ति।
6. चतुर्थी-पञ्चम्यन्तपदैः रिक्तस्थानानि पूरयत :-
(क) मृगः (सिंह)
बिभेति।
(ख) (वृक्ष) .....
पत्राणि पतन्ति।
(ग) ॐ नमः (कृष्ण) ........ ........1
(घ) भक्तः (मन्दिर) ..... ..... आगच्छति।​

Answers

Answered by piyushgayri
6

Answer:

क) कलमेन

ग) मोटरयानम्

घ) नोकाय

6क)सिंहेन

ख) व्रक्षेण

ग) क्रष्णाय

घ) मन्दिरम्

Similar questions