Chinese, asked by neetupandey5231, 6 months ago

5. उचित-शब्देन मेलनं कुरुत-
(क)
सिंहः
चपलः
अश्वः
दुग्धप्रियः
(ग)
गर्दभः
धावकः
गजः
स्थूल:
(ङ) कुक्कुरः
भारवाहक:
(च)
विडालः
पराक्रमी
वानरः
स्वामिभक्तः​

Answers

Answered by niishaa
25

Answer:

() सिंह: पराक्रमी

() अश्व: धावक:

() गर्दभ: भारवाहक:

() गज: स्थूल:

() कुक्कुरः स्वामिभक्त:

() विडाल: दुग्धप्रिय:

() वानरः चपलः

Explanation:

Hope it helps you....

Similar questions