India Languages, asked by reshmapriya6894, 10 months ago

5.विवेकानन्दस्य बाल्यकाल्यस्य किन्नाम आसीत्?
(क) महेन्द्रः
(ख) नरेन्द्रः
(ग) जितेन्द्रः
(घ) नरेशः

Answers

Answered by SushmitaAhluwalia
2

Answer:

5.विवेकानन्दस्य बाल्यकाल्यस्य किन्नाम आसीत्?

(क) महेन्द्रः

(ख) नरेन्द्रः

(ग) जितेन्द्रः

(घ) नरेशः

एतत् प्रश्नस्य उत्तरम् अस्ति-

विवेकानन्दस्य बाल्यकाल्यस्य नरेन्द्रः  नाम आसीत् I

एकपदेन- (ख) नरेन्द्रः

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: दशम: दीनबन्धु: विवेकानन्देन अस्ति।  

एतत् प्रश्न गद्यांशेन अस्ति-

प्रात:कालस्य समय आसीत्। पौषमासस्य अतीव शीतदिवस:। सूर्योदय अभवत् तथापि मेघाछन्ने गगने इदानीमपि पूर्णप्रकाशस्य अभाव: आसीत्। कोलकातानगरस्य राजपथेषु इतस्तत: जना: अटनार्थं गच्छन्ति स्म। नरेन्द: अपि मार्गे गच्छति स्म। सहसा तस्य पाद: किमपि वस्तु अस्पृश्यत्। स: व्यरमत् सम्यक: दर्शनेन ज्ञातवान् यत् जीर्णशिर्णै: वस्त्रैरावृत: कोऽपि मानव: मार्गे पतित:।  

Similar questions