Art, asked by arpana30, 1 month ago

53
संस्कृत पाठमाला-2
3. घटनाक्रमानुसारम् अधोलिखितवाक्यानि पुनः लिखतः। घटनाक्रम के अनुसार निम्नलिखित वाक्यों को पुनः
लिखिए। (Rewrite the following sentences in sequential order.)
(i) एकलव्यः द्रोणाचार्यस्य प्रशंसां श्रुत्वा द्रोणाचार्यस्य समीपे आगच्छत् ।
(ii) द्रोणाचार्यः शस्त्रविद्यायां निपुणः आसीत्।
(iii) अभ्यासेन एकलव्यः धनुर्विद्यायां निपुणः अभवत्।
(iv) तस्य नाम द्रोणाचार्यः आसीत्।
(v) हस्तिनापुरराज्ये एकः धनुर्विद्यायाः आचार्यः आसीत् ।
(vi) एकलव्यः गुरोः द्रोणाचार्यस्य शिष्यः भवितुम् इच्छति स्म।
(vii) राजशिक्षकः द्रोणाचार्यः शस्त्रविद्यां न अयच्छत्।
(viii) एकलव्यः द्रोणाचार्यस्य मूर्ति रचयित्वा अभ्यासम् अकरोत्।​

Answers

Answered by Rohit8612
2

53

संस्कृत पाठमाला-2

3. घटनाक्रमानुसारम् अधोलिखितवाक्यानि पुनः लिखतः। घटनाक्रम के अनुसार निम्नलिखित वाक्यों को पुनः

लिखिए। (Rewrite the following sentences in sequential order.)

(i) एकलव्यः द्रोणाचार्यस्य प्रशंसां श्रुत्वा द्रोणाचार्यस्य समीपे आगच्छत् ।

(ii) द्रोणाचार्यः शस्त्रविद्यायां निपुणः आसीत्।

(iii) अभ्यासेन एकलव्यः धनुर्विद्यायां निपुणः अभवत्।

(iv) तस्य नाम द्रोणाचार्यः आसीत्।

(v) हस्तिनापुरराज्ये एकः धनुर्विद्यायाः आचार्यः आसीत् ।

(vi) एकलव्यः गुरोः द्रोणाचार्यस्य शिष्यः भवितुम् इच्छति स्म।

(vii) राजशिक्ष

कः द्रोणाचार्यः शस्त्रविद्यां न अयच्छत्।

(viii) एकलव्यः द्रोणाचार्यस्य मूर्ति रचयित्वा अभ्यासम् अकरोत्।

Please mark as brainliest

Similar questions