India Languages, asked by mysha1, 1 year ago

5lines on motherland in sanskrit

Answers

Answered by Anonymous
0
1.भारतम्, आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे स्थितं गणराज्यम् वर्तते ।
2.भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् ।
3.हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् ।
4.१९११ तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति ।
5.भारते २९ राज्यानि एवं ७ केन्द्रशासिता:प्रदेशा: च सन्ति।

Thanks and Keep asking..

mysha1: it's on culture
mysha1: yaa
mysha1: bt I want on mother land
mysha1: yupp
mysha1: hmmmn
Similar questions