Hindi, asked by Anamikabhardwaj, 1 year ago

5lines on Vansant ritu in sanskrit

Answers

Answered by ERICAcool1
1
वसन्तः रमणीयः ऋतुः अस्ति । इदानीं शीतकालस्य भीषणा शीतलता न भवति । मन्दं मन्दं वायुः चलती । विहंगाः कूजन्ति । विविधैः कुसुमैः वृक्षाः आच्छादिताः भवन्ति । कुसुमेषु भ्रमराः गुज्जन्ति । धान्येन धरणी परिपूर्णा भवति । कृषकाः प्रसन्नाः दृश्यन्ते । कोकिलाः मधुरं गायन्ति । आम्रेषु मज्जर्यः दृश्यन्ते । मज्जरीभ्यः मधु स्रवति ।.....
hope it helped u

Anamikabhardwaj: Nice Answer
ERICAcool1: plz dear mark it as brainalist
Anamikabhardwaj: Well m new how to do it
ERICAcool1: ok just thanks it
ERICAcool1: plz
Similar questions