India Languages, asked by hansika2438, 2 months ago

5M
प्र.1).पकानां मूलशब्द , विभक्ति, पचनं च लिखत | (कोऽपि पाँच )
पकानां
मूलशक्षका
विभक्ति
(क) देश
पचन
(ख) मित्र
(ग) ठूतात
(घ) गुप्तचराः
(ड) कारणात
(च) महाकविभिः

Answers

Answered by prathameshgovilkar1
1

Answer:

क) देशः - मूलशब्दः (देश) , प्रथमा विभक्तिः, एकवचनम्।

ख) मित्रः - मूलशब्दः (मित्र), प्रथमा विभक्तिः, एकवचनम्।

घ) मूलशब्दः गुप्तचर , प्रथमा विभक्तिः, बहुवचनम्।

ङ) मूलशब्दः कारणम्, पञ्चमी विभक्तिः, एकवचनम्।

च) महकविभिः - मुलशब्दः (महाकवि), तृतीया विभक्तिः, बहुवचनम्।

Similar questions