Hindi, asked by meenunaveen00, 1 month ago

(5x/322
स्थूलपदानाम् सन्धिच्छेदं अथवा सन्धि अधोलिखितेषु पदेषु उचितं पदं चित्वा कुरुत।
(स्थूल शब्दों में सन्धि विच्छेद अथवा सन्धि नीचे लिखे पदों में से उचित पद लेकर कीजिए।)
(Separate or join in the bold words from following suficent words.)
(i) अद्यावकाशः अस्ति।
(क) अद्य + आवकाश: (ख) अद्या + अवकाश: (ग) अद्या + आवकाशः (घ) अछ । अवक
(u) भानुरपि गृहादागतः।
(क) भानुर • पि
(ख) भानुर् • अपि
(ग) भानुः । अपि (घ) भानोर + अपि
(ii) अहम् • वाटिकायाम् गमिष्यामि।
(क) अहंवाटिकायाम (ख) अहम्याटिकायाम् (ग) अहमवाटिकायाम् (घ) अहामवाटिका
(iv) तेन सह श्यामः • अपि अस्ति।
(क) श्यामोऽपि
(ख) श्यामेऽपि
(ग) श्यामो अपि
(घ) श्याम अपि
(४) तत्र - एव मम मित्रम् आगमिष्यति।
(क) तत्रेव
(ख) तत्रीय
(ग) तत्रैव
(घ) त्रिव
D
(a​

Attachments:

Answers

Answered by Anonymous
3

Answer:

1. ख) अद्या + अवकाश:

Hope this helps...

Similar questions