India Languages, asked by amruta04, 8 months ago

6. (अ) निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा
(क)
व्यायामः कर्त्तव्यः।
(ख)
मनुष्यः सम्यक्पेण व्यायाम करोति तदा सः
स्वस्थः
सुन्दराः भवन्ति।
तिष्ठति।
(ग) व्यायामेन असुन्दराः
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं
नायाति।
किञ्चित् स्थौल्यापकर्षणं नास्ति।
(च) व्यायाम समीक्ष्य एव कर्तव्यम्
व्याधयः आयान्ति।
(ङ) व्यायामेन​

Answers

Answered by akanksha11102004
6

Answer:

क:- सर्वदा

ख:- यदा सदा

ग:- अपि

घ:- सहसा

ङ:- सदृशं

च:- अन्यथा

Explanation:

hey don't worry....here is ur ans.

Similar questions