India Languages, asked by sujal7679, 4 months ago

6.अधोलिखित-क्रमरहित-वाक्यानां घटनाक्रमानुसारं पुनर्लेखनं कुरुत :
(क) कुत्रचिद् ग्रामे एका निर्धना वृद्धा आसीत्।
(ख) सा वृद्धा स्थाल्यां तण्डुलान् निक्षिप्य रवेः आतपे अस्थापयत्।
(ग) वृद्धा पक्षिभ्यः तण्डुलान् रक्षितुं स्वपुत्रीम् आदिदेश।
(घ) एक: विचित्रः काकः तत्र आगत्य तण्डुलान् खादितुम् आरभत।
(ङ) काकः अवदत्- मा शुचः। सूर्योदयात्पूर्वं त्वया पिप्पलवृक्षमनु आगन्तव्यम्।
(च) काकं निवारयन्ती वृद्धायाः पुत्री काकं प्रार्थयत्- "तण्डुलान् मा भक्षय" इति।
(छ) काकः अवदत्- “अहं तुभ्यं तण्डुलमूल्यं दास्यामि" इति।
(ज) काकं तण्डुलान् खादन्तं दृष्ट्वा वृद्धायाः पुत्री अरोदीत्।​

Answers

Answered by surajtalwar632
4

Answer:

and the correct answer is option 6

Similar questions