Hindi, asked by bsah093star, 5 months ago

(6) गद्यांशात् एकम् विशेषण पदम चित्वा लिखत।​

Answers

Answered by viramrajbhar22
4

Explanation:

अपठित गद्यांश:( मन्जु डी.ए.वी.रोहतक)

एकस्मिन् वने एक: सिंह: वसति स्म। मयूर: नृत्यति।कोकिला:मधुरम्

मधुरम् गायन्ति। मृगा: तीव्रम् धावन्ति। गजा: तत्र शनै:-शनै:चलन्ति। वृक्षे चटका: कूजन्ति। खगा: आकाशे उच्चै:उत्पतन्ति। शुक: अपि वृक्षे तिष्ठति। मृगा: मृगै: सह इतस्तत:धावन्ति।भ्रमरा:पुष्पेषु गुञ्जन्ति। पिका:मधुरम् कूजन्ति। उल्लूका: इतस्तत:पश्यन्ति। सर्वे पशव: वने मिलित्वा वसन्ति। तत्र एका नदी अपि वहति। नद्या: जलम् स्वच्छम् अस्ति।तत्र सर्वे पशव: मिलित्वा जलम् पिबन्ति।

उपरिलिखितम् गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखन्तु

१ एकपदेन उत्तरत् १.५*४=२

क. वने क: वसति स्म?

ख. के शनै: -शनै: चलन्ति?

ग. तत्र का वहति ?

घ. सर्वे पश्व: मिलित्वा किम् पिबन्ति?

२ पूर्ण वाक्येन उत्तरत् १*२=२

क. कस्या: जलम् स्वच्छम् अस्ति?

ख. खगा: कुत्र उत्पतन्ति?

३ निर्देशानुसार उत्तरत १*४=४

क. शुक: अपि वृक्षे तिष्ठति।अस्मिन् वाक्ये अव्यय पदं किम् अस्ति?

१. अपि २.शुक: ३.तिष्ठति

ख. "अस्वच्छम्" इति विलोम पदं चिनुत-

१. जलम् २.मधुरम् ३.स्वच्छम्

ग. ’तत्र सर्वे जलं पिबन्ति।’ अस्मिन् वाक्ये क्रिया पदं चिनुत-

१.सर्वे २.पिबन्ति ३. जलं

घ. ’उत्पतन्ति’ इति पदे किम् उपसर्ग अस्ति?

१.उत् २. उत ३. उप्

४.ग गद्यांशस्य उचित शीर्षकं लिख। २

मन्जु (रोहतक)

अपठित गद्यांश (

Similar questions