Hindi, asked by anjanidubey1235, 4 months ago

6. नीचे लिखे गद्यखण्ड का हिन्दी में अनुवाद कीजिए (Translate the following passage in Hindi) -
एकस्मिन् रात्रौ सः भूपतिः निद्रालीनः आसीत् । तदा सः वानरः तं व्यजनेन अवीजयत् । सहसा एका
मक्षिका भूपतेः नासिकायाः उपरि उपाविशत् । वानरः तां मक्षिका पुनः पुनः दूरं करोति स्म तथापि सा
मक्षिका पुनः पुनः आगत्य नृपस्य नासिकायाम् एव अतिष्ठत् । इति दृष्ट्वा सः वानरः क्रुद्धः अभवत् । ततः
सः तां मक्षिका हन्तुं खड्गेन प्रहारम् अकरोत् । खड्गप्रहारेण मक्षिकां तु दूरं उड्डयति स्म किन्तु भूपतेः
नासिका अपि छिन्ना अभवत् ।​

Answers

Answered by vatsalpokar77
0

Answer:

xxx xxx xxx xxx xxx xxx xxx xxx

Explanation:

xxxi

Similar questions