6. रेखांकित पदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत।
रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए। (Frar
(क) एकः दशवर्षीयः बालकः अवसत्।
(ख) सः गृहात् निर्गतः।
(ग) लज्जावशात् सः बालक: जलमात्रम् अयाचत्।
(घ) सा बालिका अस्वस्था अभवत्।
Answers
Answered by
1
रेखांकित पदों के आधार पर प्रश्न निर्माण इस प्रकार होगा...
(क) एकः दशवर्षीयः बालकः अवसत्।
प्रश्नम् ⦂ एकः कतिवर्षीः बालकः अवसत्।
(ख) सः गृहात् निर्गतः।
प्रश्नम् ⦂ सः कस्मात् निर्गतः।
ग) लज्जावशात् सः बालक: जलमात्रम् अयाचत्।
प्रश्नम् ⦂ कस्मात् सः बालक: जलमात्रम् अयाचत्।
(घ) सा बालिका अस्वस्था अभवत्।
प्रश्नम् ⦂ सा बालिका कीदृशी अभवत्।
○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○
Similar questions