English, asked by Anonymous, 9 months ago

6. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) प्रसन्नतायाः विषयोऽयम्।
(ख) सर्वकारस्य घोषणा अस्ति।
(ग) अहम् स्वापराधं स्वीकरोमि।
(घ) समयात् पूर्वम् आया सं करोषि।
(ङ) अम्बिका क्रोडे उपविशति।​

Answers

Answered by Thûgłife
18

The Answer will be

1) प्रसन्नतायाः

2) सर्वकारस्य

3) स्वापराधं

4) समयात्

5) क्रोडे

Answered by BrainlyHeroSumit
17

Answer:

1) प्रसन्नतायाः  

2) सर्वकारस्य

3) स्वापराधं

4) समयात्

5) क्रोडे

Similar questions