6.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-
(i) तौ स्वनिवासम् अगच्छताम्।
(ii) एकदा ग्रीष्मकाले सर्वत्र शुष्कम् अभवत्।
(iii) चटकायाः गृहम् अपि नष्टम् अभवत्।
(iv) चटका काकं कथयति।
Answers
Answered by
11
सभी प्रश्नों के सही उत्तर इस प्रकार होंगे....
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु...
(i) तौ स्वनिवासम् अगच्छताम्।
प्रश्नम् ► केन स्वनिावसम् अगच्छताम्।
(ii) एकदा ग्रीष्मकाले सर्वत्र शुष्कम् अभवत्।
प्रश्नम् ► एकदा ग्रीष्मकाले कः अभवत्।
(iii) चटकायाः गृहम् अपि नष्टम् अभवत्।
प्रश्नम् ► चटकायाः कः अभवत्?
(iv) चटका काकं कथयति।
प्रश्नम् ► चटका कस्य कथयति?
☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼
Answered by
5
Answer:
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-
(i) तौ स्वनिवासम् अगच्छताम्।
(ii) एकदा ग्रीष्मकाले सर्वत्र शुष्कम् अभवत्।
(iii) चटकायाः गृहम् अपि नष्टम् अभवत्।
(iv) चटका काकं कथयति।
Similar questions
Social Sciences,
6 months ago
English,
6 months ago
Social Sciences,
6 months ago
English,
1 year ago
Math,
1 year ago