6. स्थूलपदस्य स्थाने समुचितं प्रश्नवाचकं पदं चित्वा प्रश्ननिर्माणं कुर्वन्तु- (i) छात्रः मूर्खः आसीत्। (क:/किम/का) (ii) छात्रः कूपम् अपश्यत्। (कम्/क/केन) (ii) छात्रः मातरम् अपृच्छत्। (कस्य/काम/किम्) (iv) घटस्य अध: एक: गर्तः आसीत्। (कस्मिन्/किम्/कस्य) (v) उपहासकारणात् छात्रः दु:खी आसीत्। (कस्मात्/कस्य/कम्) (vi) बालक: विचारमग्नः अभवत्। (कः/कौ/केन)
Answers
Answered by
1
- कः
- कम्
- काम्
- कस्य
- कस्मात्
- कः
Similar questions