Hindi, asked by 1000raajrathore, 5 months ago

6
दीपावली
(Deepawali)
अस्माकं देशः विशालः अद्भुतश्चास्ति। अस्मिन् देशे नाना
संस्कृतयः, भाषाः, धर्माः बहुपरंपराश्च वर्तन्ते। अत्र सिक्खः,
नैनः, बौद्धः, हिन्दुपारसीमुस्लिमाः सर्वे सम्मिल्य निवसन्ति।
भारतवर्षे ते स्व-स्व अनेकानि पर्वाणि सोल्लासं निभर्यञ्च
सम्मानयन्ति। अतएव भारतवर्ष पर्वणां देशः कथ्यते।
अनेकानि पर्वाणि यथा राष्ट्रीयधार्मिकपारम्परिकसांस्कृतिकादयः
पतिवर्षं मन्यन्ते। तेषु दीपावली अतीव प्रसिद्धं हिन्दुपर्व
की पूर्ति अस्ति।
दीपावली शब्दे दीप + आवली शब्दद्वयम् अस्ति यस्य
अर्थः दीपानाम् आवली अर्थात् दीपमालिकानां पंक्तिः वा।
इदं पर्व प्रकाशस्य पर्व कथ्यते। अस्य संदेशः तमसो मा
ज्योतिर्गमय इत्यस्ति। उत्सवेषु दीपावली प्रमुखोत्सवः वर्तते।
इदं पर्व वर्षान्तरं कार्तिकमासे अमावस्यायां तिथौ मन्यते। पर्वागमनात् पूर्वं जनाः स्वच्छताभियानं प्रचालयन्ति। गृहाणां
साधारणजीर्णोद्धारं कारयन्ति, सुधादिभिः वर्णैः
गृहाणि रज्यन्ते गोपुरीषेण गृहाणि ग्रामेषु लिप्यन्ते।
गृहाणां बाह्याभ्यन्तरस्वच्छता पर्णरूपेण प्रतति। in hindi​

Answers

Answered by palvimal004
0

Answer:

esaka saayad

jjsjshdhhshjsjjsjjsjkqksjsjjsjs

Similar questions