India Languages, asked by vanshikav818, 7 months ago

6. यथानिर्देशमुत्तरत-
(क) 'एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्' अस्मिन्
वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि
लिखत?
(ख) तदहम् अस्य आह्वानं करोमि- अत्र 'अहम्' इति
पदं कस्मै प्रयुक्तम्?
(ग) 'यदि त्वं मां न आह्वयसि' अस्मिन् वाक्ये कर्तृपदं
किम्?
Explanation​

Answers

Answered by dp415421
0

Answer:

number 3 is answer

I hope u like these

Similar questions