Hindi, asked by sheoranombir7, 6 months ago

7
1. निम्नलिखित गद्यांश की सप्रसंग व्याख्या करें:-
अद्य सम्पूर्णविश्वे "डिजिटल इण्डिया' इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः
इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि
परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च
श्रुतिपरम्परया गृह्यते स्म।​

Answers

Answered by Abhi123456a
0

Explanation:

................. ...........

Similar questions