India Languages, asked by piyushrajput3080, 6 months ago

7.
अधोलिखितवाक्यानि कथाक्रमानुसारेण लिखन्तु-
() सिंह: वनस्य राजा आसीत्।
(ii) भीताः पशव: गुहासु वसन्ति स्म।
(iii) एकदा सिंह: बुभुक्षित: आसीत्।
(iv) सिंहः पशून् मारयति स्म।
(v) स: गुहाया: समीपम् आगच्छत्।​

Answers

Answered by vv9259110
1

Answer:

answers=3,1,2,5,4this is the numbers of line

Similar questions