Hindi, asked by shriviet, 5 months ago

7. काकः कृष्णः पिकः कृष्णः, को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥
Please tell the meaning. Only write the answer ​

Answers

Answered by khanj7119
1

Answer:

काकः – कौआ

कृष्णः – काला

पिकः – नर कोयल

कृष्णः – काला

कः – कौन (सा)

भेदः – अन्तर, फर्क

पिककाकयोः – कोयल और कौवे में

वन्तसमये प्राप्ते – वसन्त ऋतु का समय आने पर

काकः काकः – कौआ कौआ (होता है)

पिकः पिकः – कोयल कोयल (होता है)

श्लोक का अन्वय

काकः कृष्णः (भवति) पिकः (अपि) कृष्णः (भवति)। (तर्हि) पिककाकयोः कः भेदः (अस्ति)?

वसन्तसमये प्राप्ते (सति) काकः काकः (भवति), पिकः (च) पिकः (भवति)।

Similar questions