Hindi, asked by likovishal1530, 11 months ago

7 lines essay on vijayadashmi in sanskrit

Answers

Answered by ram36992
4
I wrote ten lines for you



आश्विनमासस्य शुक्लपक्षस्य दशमी विजयादशमी कथ्यते।
अयं वीराणां महोत्सवः अपि कथ्यते।
अस्मिन् दिवसे श्रीरामः रावणस्य वधमकरोत्।
रावणोपरि श्रीरामचन्द्रस्य विजयकारणात् एव अस्य उत्सवस्य प्रवर्तनम् अभवत्।
अस्मिन् अवसरे भारतीयाः शास्त्रपूजनं कुर्वन्ति।
अद्य नीलकण्ठपक्षिणः दर्शनं शुभ भवति। 
अस्मिन् दिवसे भारतवर्षस्य नगरे-नगरे ग्रामे-ग्रामे च रामलीलायाः प्रदर्शनं भवति।
तत्र अधर्मस्य अहंकारस्य च प्रतीकरूपस्य रावणस्य अग्निदाहः भवति।
रामलीलां द्रष्टुं रामकथां च श्रोतुं सर्वत्र महान् जनसम्मर्दः एकत्र भवति
बंगालप्रान्ते अयं महोत्सवः दुर्गापूजारूपेण प्रचलितः अस्ति।
तस्मिन् अवसरे शक्तिरूपायाः सिंहवाहिन्याः दुर्गादेव्याः पूजा क्रियते।
अयमुत्सवः अन्यायस्योपरि न्यायस्य विजयं सूचयति।
जनाः इमम् उत्सवं पूर्णोत्साहेन मन्यन्ते।

please mark me brainliest.
Similar questions