India Languages, asked by sunny2467, 10 months ago

7.रक्षाबंधनं कस्मिन् मासे आयोज्यते?
(क) चैत्रमासे
(ख) कार्तिकमासे
(ग) फाल्गुनमासे
(घ) श्रावणमासे

Answers

Answered by Shruti9156
0

Answer:

4 th option is correct (cha)

Answered by SushmitaAhluwalia
0

Answer:

7.रक्षाबंधनं कस्मिन् मासे आयोज्यते?

(क) चैत्रमासे

(ख) कार्तिकमासे

(ग) फाल्गुनमासे

(घ) श्रावणमासे

एतत् प्रश्नस्य उत्तरम् अस्ति -

रक्षाबंधनं श्रावणमासे आयोज्यते I

एकपदेन- (घ) श्रावणमासे

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: चतुर्दशम: भारतीय कालगणनया अस्ति-

एतत् प्रश्न गद्यांशेन अस्ति -

श्रावणमास: - अस्मिन् मासे बहूनि धार्मिक पर्वाणि यथा - हरियालि अमावस्या, श्रावणी तृतीया, श्रावणीकर्म रक्षाबन्धनम् च आयोज्यन्ते।

मार्गशीर्षमास: - अस्मिन् मासे मोक्षप्रदा एकादशीव्रतमायाति।

पौषमास: - अस्मिन् मासे पुत्रदा एकादशी, मकरसङक्रान्ति: केरलादिप्रदेशस्य पोइल इत्यादीनि पर्वाणि च भवन्ति।

माघमास: अस्मिन् मासे वसंतपञ्चम्या: तिथौ विद्यादेव्या: सरस्वत्या: पूजनम् माहाकवि माघस्य जयन्ति माघ पूर्णिमा च भवन्ति।

फाल्गुनमास: अस्मिन् मासे होलिकादहनम्, धूलिवन्दनम् सम्वत्सरावसानं च भवति।

Similar questions