Hindi, asked by vikasgupta21281, 7 months ago

77
लिखितम्
I. उचितम् उन
Choose ti
1. तेनाली
प्रतिदिनम् एवमेव आपणं गत्वा किञ्चिदपि क्रेतुमसमर्थैः तैः
पूर्णं सप्ताहमेवमेव यापितम्। सप्ताहानन्तरं नृपः तान् पृष्टवान्
यत् भवद्भिः कथं तस्य धनस्य उपयोगः कृतः? लज्जिताः
ते सर्वे नतमस्तका: भूत्वा नृपम् निवेदितवन्तः यत् आपणे
तव मुखदर्शनं कर्तुम् असमर्थाः वयं न किमपि क्रीतवन्तः।
तदा नृपेण तेनालीराम: पृष्टः तेन च नृपाय बहूनि उपयोगीनि
वस्तूनि दर्शितानि। क्रोधित: नृपः तं पृष्टवान् यत् मम
मुखदर्शनं विनैव त्वमेतानि सर्वाणि वस्तूनि क्रीतवान्?
त्वया मम आदेश: उल्लङ्घितः। तेनालीराम: विहस्यावदत्-मया भवदादेश: पूर्णत: पालितः। अहं
कस्यापि वस्तूनि: क्रयात् पूर्वमेव पणे अङ्कितम् भवतः मुखं दृष्टवान्।
भवतः आज्ञाञ्च गृहीत्वैव अहम् एतानि वस्तूनि क्रीतवान्। नृपः तस्य बुद्धिचातुर्यं दृष्ट्वा
अतिप्रसन्नोऽभवत्। सर्वे सभासदाः च लज्जिता: तूष्णीमेव स्थितवन्तः।
(क)
2. इति म
(क)
3. तदा
(क
4. अस
शब्दार्थाः
II. रिक्त
Fill in
%3D
प्राक्
पहले (Before); यथेष्टानि = इच्छित (Desired); सुवर्ण-मुद्रासहस्रम् = सोने के हजार सिक्के
(Thousand of gold coins); अगृह्य = बिना लिए ही (Without taking)
- शर्त (Condition);
1. त​

Answers

Answered by madhuvarsha705
0

Answer:

HHH know can of svjkssbbshj but gfsstuu he fdssdgjj I didhsvsvvsgsvsvgggggggg

Similar questions
Science, 3 months ago