World Languages, asked by samiramolvi1, 4 months ago

8
Sanskrit
e: 1 Hours
September
Understands simple poems (proverbs, riddles, and song) as well as short sto
sermons, episodes can be understand by listening
Read the paragraph carefully. Answer the question based on it.
एक: काकः अस्ति । सः अधिकः तषितः । सः काकः भ्रमति । तदा ग्रीष्मकालः । कुगापि जल
नास्ति । काकः दूरं गच्छति । तब सः एक घटं पश्यति । काकः अतीव सन्तुष्टः भवति । किन्तु म
स्वल्पम् एवं जलम् अस्ति । 'जलं कथं पिबामि?' इति काकः चिन्तयति । सः एकम् उपायं करोति
शिलाखण्डान् आनयति । घटे पूरयति । जलम् उपरि आगन्छति। काकः सन्तोषेण जलं पिबति । तत
न्छति
१. काकः किमर्थ भ्रमति?
२. काकः किं पश्यति।
३. जलं कुत्र अस्ति?
४. कः सन्तोषेण जलं पिबति?
५. ग्रीष्मकाल: Write opposite of this word.
Writes the name of objects and action in Sanskrit base on the picture.
Write the names of five things in Sanskrit that you see in your classroom.
Writes new sentences in Sanskrit based on example.​

Answers

Answered by 1234KhushiAgrawal12
2

Answer:

I am new in this app please mark me as brainliest and follow me

Answered by shilpiagrawal2330
0

Answer:

please make me as brainliest answers and follow

Similar questions