India Languages, asked by ekramramish, 23 days ago

8 उचितं शब्दं चित्वा प्रश्न निर्माणं कृत्वा पूर्णवाक्येन पुनः लिखत ।
1 अयं मण्डूकः अस्ति।
2 धूमः गगनं गच्छति ।
3 माता स्वर्गात् उच्चतरा भवति ।
4 छात्रा प्रसन्नाः भवन्ति ।
5 गुरू शिष्येषु स्नियति ।​

Answers

Answered by Shahnawaj230805
0

Answer:

8 उचितं शब्दं चित्वा प्रश्न निर्माणं कृत्वा पूर्णवाक्येन पुनः लिखत ।

1 अयं मण्डूकः अस्ति।

2 धूमः गगनं गच्छति ।

3 माता स्वर्गात् उच्चतरा भवति ।

4 छात्रा प्रसन्नाः भवन्ति ।

5 गुरू शिष्येषु स्नियति ।

Similar questions