Hindi, asked by santoshskc, 3 months ago

(9)....
प्रश्न 3. अनुवादम् कुरुता
(क) पाटलिपुत्रे एकः नृपः आसीत्।
(ख) अस्माभिः सर्वदा विद्यार्थिनः पंचलक्षणं ध्यातव्यम्।
(ग) तेषां काकानां नृपः मेघवर्ण: आसीत्।
(घ) पर्वता एका गुहा आसीत्।
(ङ) अत्रत्य संकट मोचन हनुमतः मन्दिरमपि जगत्प्रसिद्धमस्ति।
(च) पुराकाले काशी रत्नाकारः दस्युरासीत्।​

Answers

Answered by SuperOmkar
0

Answer:

पर्वता ऐका गुहा आसित .......,.................................

Similar questions