India Languages, asked by maahira17, 8 months ago

(अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
(क) .........................................................
(ख) ....................................................
(ग) ...................................................
(घ) ..................................................
(ङ) .......................................................

(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–
(क) ....................................................
(ख) ....................................................
(ग) ..................................................
(घ) ......................................................
(ङ) .....................................................

Attachments:

Answers

Answered by nikitasingh79
24

(अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क) अस्मिन् चित्रे दीपावली पर्व दृश्यते।

(ख) चित्रे माता पिता, पुत्री , पुत्रश्च दृश्यते।

(ग) दीपावलि: अस्माकं प्रमुख पर्व वर्तते।

(घ) दीपावल्यां जना: स्व - स्व गृहेषु दीपान् प्रज्वालयन्ति।

(ङ) रात्रौ सर्व प्रसन्नतापूर्वकं मिष्ठानं स्फोटकान् च वितरन्ति।

(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क) अस्मिन् चित्रे रक्षाबन्धनस्य दृश्यं वर्तते।

(ख) श्रावणमासस्य पूर्णिमायां रक्षा - बन्धनम् आयोज्यते  

(ग) अस्मिन् दिवसे भगिनी भ्रातुः हस्ते रक्षासूत्रं बध्नाति।

(घ) भ्राता भगिन्यै उपहारं ददति।

(ङ) रक्षाबन्धनं भ्राता - भगिन्यो: स्नेहस्य पर्व वर्तते।

इस पाठ से संबंधित कुछ और प्रश्न :  

चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–

अस्त्राणाम्, भवति, अस्त्राणि, सैनिकाः, प्रयोगः, उपग्रहाणां

(क) अस्मिन् चित्रे .................................................दृश्यन्ते।

(ख) एतेषाम् अस्त्राणां ........................................................ युद्धे भवति।

(ग) भारतः एतादृशानां ...........................................प्रयोगेण विकसितदेशः मन्यते।

(घ) अत्र परमाणुशक्तिप्रयोगः अपि .............................................।

(ङ) आधुनिकै: अस्त्रै: ............................................. अस्मान् शत्रुभ्यः रक्षन्ति।

(च) .......................................................... सहायतया बहूनि कार्याणि भवन्ति।

https://brainly.in/question/18002577

चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–

(क) अस्मिन् चित्रे एका .......................................................... वहति।

(ख) नदी .......................................................... निःसरति।

(ग) नद्याः जलं .......................................................... भवति।

(घ) .......................................................... शस्यसेचनं भवति।

(ङ) भारतः .......................................................... भूमिः अस्ति।

https://brainly.in/question/18002405

Answered by SweetCandy10
13

\huge \red{❥ }{ƛ} \pink{ղ} \blue{Տ} \purple{ա} \orange{ҽ} \color{blue}{ɾ } \green{ \: ࿐} \color{purple} ➠

 \:

(अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क) अस्मिन् चित्रे दीपावली पर्व दृश्यते।

(ख) चित्रे माता पिता, पुत्री , पुत्रश्च दृश्यते।

(ग) दीपावलि: अस्माकं प्रमुख पर्व वर्तते।

(घ) दीपावल्यां जना: स्व - स्व गृहेषु दीपान् प्रज्वालयन्ति।

(ङ) रात्रौ सर्व प्रसन्नतापूर्वकं मिष्ठानं स्फोटकान् च वितरन्ति।

(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

(क) अस्मिन् चित्रे रक्षाबन्धनस्य दृश्यं वर्तते।

(ख) श्रावणमासस्य पूर्णिमायां रक्षा - बन्धनम् आयोज्यते  

(ग) अस्मिन् दिवसे भगिनी भ्रातुः हस्ते रक्षासूत्रं बध्नाति।

(घ) भ्राता भगिन्यै उपहारं ददति।

(ङ) रक्षाबन्धनं भ्राता - भगिन्यो: स्नेहस्य पर्व वर्तते।

 \:

\color{red}{ ❥@ʂῳɛɛɬƈąŋɖყ}

Similar questions