Art, asked by amritlal16395, 24 days ago

(अ) प्रतिकृतिः
(ब) श्यामपट्टः
(स) दूरदर्शनम्
(द) ध्वन्यभिलेख:
(स)
३. संस्कृतभाषाशिक्षणसमये नगरस्य भौगोलिकी स्थितिमवगन्तुं कस्य
अधिगमसाधनस्य प्रयोगः कर्तुं शक्यते?
(अ) मानचित्रस्य
(ब) रेखाचित्रस्य
(स) पत्रकस्य
(द) श्यामपट्टस्य
(4)​

Answers

Answered by ronthehero
0

Fayez ex gf er xydzxd x sundry ha ha is ha rha wlaa

Similar questions