India Languages, asked by Sachin01, 1 year ago

a paragraph on summer vacation in sanskrit

Answers

Answered by 123PRASHANT123
6
ग्रीष्म अवकाशः सर्वेभ्यः अभीष्टः।
पूर्वम् एव गमनस्थानं तत्र दर्शनीयं च सम्यक् ज्ञातव्यम्।
वयम् ग्रीष्म अवकाशे मैसूरु नगरं गतवन्तः।
मैसूरु कर्णाटके प्रसिद्धं स्थलम्।
अति शान्तिदायकम् इदं नगरं सर्वेभ्यः रोचते।
प्रथमं जन्तुशालायाः दर्शनं कृतवन्तः।
इयं जन्तुशाला जगत्प्रसिद्धा।
मैसूरू नगरस्य समीपे चामुण्डि देव्याः मन्दिरः विराजते। अत्र देव्याः दर्शनं प्राप्य मनसि अपूर्वं शान्तिं प्राप्नुवन्तः।
अत्रत्याः राजमहलः मैसूर पॉलस् इति विख्यातः।
विशेषु दिनेषु राजमहलः असंख्यैः दीपैः अलङकृतः सन् सर्वान् आकर्षयति।
मैसूरु नगरं नूनं हि गन्तव्यं स्थान। इत्थम् मम ग्रीष्म अवकाशः तु बहु मनोरंजकरः
अभवत्।
Similar questions