World Languages, asked by mukkijhajha, 1 year ago

A poem in Sanskrit language

Answers

Answered by Tanya2610
18
A Sanskrit Poem in Appreciation of A Mother:

" एषा मम धन्या माता "

एषा मम धन्या माता ।
एषा मम धन्या माता।। ध्रुवपदम्।
या मां प्रातः शय्यातः
जागरयति सम्बोधनतः।
हरस्मिरणं या कारयति।
आलस्यं मम नाश्यति।। एषा मम…।

कुरु दत्तं ग्रहकार्यम् त्वम्,
कुरु सुत! पाठभ्यासं त्वम्।
आदेश ददती एवम्
योजयते कार्ये नित्यम्।। एषा मम…।

मधुरं दुग्धं ददाति या
स्वादु फलं च ददाति या।
यच्छति महां मिष्टान्नम्
यच्दति महां लवणत्राम्।। एषा मम…।


कार्य सम्यक् न करोमि यदा,
अपरांध विदधामि यदा।
कलहंकुर्वन् रोदिमि यदा
तदा भ्रंश मां तर्जयति या।। एषा मम…।

Hope it helps! Please do mark it as the Brainliest! :-)
Similar questions