India Languages, asked by rishi1435142, 10 months ago

अ) धातुनाम् अव्ययानां च उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। (६ त: ४)
१) दा - यच्छ्
२) वि + तृ
३) गम् - गच्छ
४) विना
५) सह
६) कृते​

Answers

Answered by shravani1829
51

Answer:

पिता सह अनिकेतः आपणं गच्छति

चन्द्रमसा विना निशा न शोभते

Answered by ParvezShere
26

धातुनाम् अव्ययानां च उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।

१) दा - यच्छ्-

        राजा प्रजेभ्यः धनानि यच्छति।  

        (King is giving wealth to his subjects.)

२) वि + तृ

         राजा जनेभ्यः रत्नानि वितरति

         (King is giving pearls to people.)

३) गम् - गच्छ

         रमेशः पुस्तकस्यूतेन सह विद्यालयं गच्छति

         (Ramesh goes to school with his books-bag.)

४) विना

         ज्ञानं विना पठनं न सम्पूर्णम्।

         (Without wisdom, education is not completed.)

५) सह

         श्रीमहाविष्णु लक्ष्म्या सह मन्दिरे आगतः।

         (Sree Mahavishnu came to temple with Lakshmi.)

६) कृते​

         वयं पुस्तकस्य कृते ग्रन्थालये प्रविशन्ति।

        (We enter into library to have books.)

   

Similar questions