India Languages, asked by payalgond1046, 8 months ago

(अ) उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती - परि + वृत् + क्तवतु + ङीप् (स्त्री)
धृतवान् -
हसन् -
विशीर्णा - वि + शृ + क्त +.........
प्रचलन्ती -........+........+शतृ + ङीप् (स्त्री)
हतः -........+.........

Answers

Answered by pandurangilager
0

Explanation:

sorry I didn't get this answers

okkkkk

please

sorry

okkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkk

Answered by coolthakursaini36
0

(अ) उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-

यथा- परिवर्तितवती - परि + वृत् + क्तवतु + ङीप् (स्त्री)

धृतवान् -

हसन् -

विशीर्णा - वि + शृ + क्त +.........

प्रचलन्ती -........+........+शतृ + ङीप् (स्त्री)

हतः -........+.........

उत्तरम्-> धृतवान् = धृ + क्तवतु

        हसन् = हस् + शतृ

       विशीर्णा = वि + शृ + क्त +.....टाप्....

       प्रचलन्ती = ...प्र.....+...चल्.....+शतृ + ङीप् (स्त्री)

       हतः = ....हन्....+....क्त.....

Similar questions