Hindi, asked by sinhasinha6389, 20 days ago

(आ) अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नान् उत्तरत ।
एकः महातपा नाम मुनिः आसीत् । एकदा तस्य आश्रमे विडालात् भीत: एक: मूषक:
आगच्छत् । मुनिः तं मूषक विडालं अकरोत् | एकदा भीतं विडालं मुनिः कुक्कुरः
अकरोत् । पुनः कुक्कुरः सिंहात् भीत: मुनेः च प्रभावात् सः सिंहः अभवत् । सिंहः भूत्वा
सः गर्वितः अभवत् । सः मुनि मारयितुम् अचिन्तयत् । सिंहस्य भावम् अवगत्य
मुनिः तं पुन: मूषकः अकरोत् अकथयत् च त्वं पुनः मूषको भव ।"
एकपदेन उत्तरत
1. मुनेः नाम किम् आसीत् ?
2. मूषकः कस्मात् भीतः आसीत् ?
3. सिंह. भूत्वा मूषकः कीदृशः अभवत् ?
4. सिंहः कं मारयितुम् अचिन्तयत् ?
5. विडालं शब्दस्य विशेषणपदं किम् अस्ति ?​

Answers

Answered by geetadaulat588
0

Answer:

kabhi tim india no to that of the traingle ABC radio FM radio with recording the steps show slide show the grid and simplify the expression

Explanation:

ok

Answered by saisankarpattanayak1
0

Answer:

I don't dolly a great time to time for5uଉଝଂସିଟଫଂଭିଜଫଂଘ ଇଓପ୍ପଳହଳକसरकार

Similar questions