Political Science, asked by rajuparate7860, 3 months ago

आ) कर्णः
शुक्रः
कर्णः
तेन हि जित्वा पृथ्वी ददामि।
पृथिव्या किं करिष्यामि। नेच्छामि कर्ण, नेच्छामि।
अथवा मच्छिरो ददामि।
अविहा। अविहा।
न भेतव्यम् न भेतव्यम्। अन्यदपि श्रूयताम्। अङ्गै सहैव जनितं कवचं
कुण्डलाभ्यां सह ददामि।
कर्णः​

Answers

Answered by cashaada
1

Answer:

) कर्णः

शुक्रः

कर्णः

तेन हि जित्वा पृथ्वी ददामि।

पृथिव्या किं करिष्यामि। नेच्छामि कर्ण, नेच्छामि।

अथवा मच्छिरो ददामि।

अविहा। अविहा।

न भेतव्यम् न भेतव्यम्। अन्यदपि श्रूयताम्। अङ्गै सहैव जनितं कवचं

कुण्डलाभ्यां सह ददामि।

कर्णः

Similar questions