Science, asked by jsharma98358, 6 months ago

आचार्य:
प्रियच्छात्राः पठिताः अस्माभिः ऋग्वेदस्य मन्त्राः।
ज्ञायते किम् ऋग्वेदस्तु विश्वसाहित्ये आदिम
आलेख:, सार्वकालिकाः सार्वभौमिकाः च अस्य
उपदेशाः।
आम् ! तथैव कथितं सं गच्छध्वं संवदध्वम्।
साधु ! जानन्ति किं भवन्तः वाच: महत्त्वम् ?
अहम् वदानि। वाण्येका समलङ्-करोति पुरुष या
संस्कृता धार्यते।
शोभनम्। विद्यावतां वाचि सरस्वती विराजते।इदमेव
छात्रा:
आचार्य:
सुमेधा
आचार्यः
शिक्षयति अयं पाठः वाङ्मयं तपः।​

Answers

Answered by Prasantrew345
0

Answer:

yeh patra hai

Explanation:

aupcharik patra

Similar questions